kalimah.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

pandit ganeshwar mishra – shree ram kavacham كلمات اغاني

Loading...

ॐ अथ श्री राम कवचम्

॥ ॐ श्री रामाय तुभ्यं नमः ॥

अगस्तिरुवाच_

आजानुबाहुमरविन्ददळायताक्षाजन्म शुद्धरस हास मुखप्रसादम् । श्यामं गृहीत शरचाप मुदाररूपम् । रामं सराम मभिराम मनुस्मरामि ॥ १॥

श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम । श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥

अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः । बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥

तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि । इति रामपदे नासौ परब्रह्माभिधीयते ॥ ४॥

जयरामेति यन्नाम कीर्तयन् नाभिवर्णयेत् । सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥ ५॥

श्रीरामेति परं मन्त्रं तदेव परमं पदम् । तदेव तारकं विद्धि जन्म मृत्यु भयापहम् ॥ ६॥

श्री रामेति वदन् ब्रह्मभावमाप्नो त्यसंशयम् ॥ ७॥

ॐ अस्य श्री रामकवचस्य, अगस्त्य ऋषिः । अनुष्टुप् छन्दः । श्री सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता । श्री रामचन्द्र प्रसाद सिद्ध्यर्थं जपे विनियोगः ॥

अथध्यानं प्रवक्ष्यामि सर्वाभीष्ट फलप्रदम् । नीलजीमूत सङ्काशं विद्युद् वर्णाम्बरावृतम् ॥ १॥

कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् । सीतासौमित्रि सहितं जटामकुट धारिणम् ॥ २॥

सासितूरण धनुर्बाण पाणिं दानव मर्दनम् । यदाचोरभये राजभये शत्रुभये तथा ॥ ३॥

ध्यात्वा रघुपतिं कृद्धं कालानल समप्रभम् । चीरकृष्णाजिनधरं भस्मोद्धूळित विग्रहम् ॥ ४॥

आकर्णाकृष्ट सशर कोदण्ड भुजमण्डितम् । रणे रिपून् रावणादीन् तीक्ष्णमार्गण वृष्टिभिः ॥ ५॥

संहरन्तं महावीरं उग्रं ऐन्द्र रथस्थितम् । लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥ ६॥

सुग्रीवद्यैर् माहावीरैः शैल वृक्ष करोद्यतैः । वेगात् करालहुङ्ङ्कारैः भुभुक्कार महारवैः ॥ ७॥

नदद्भिः परिवादद्भिः समरे रावणं प्रति । श्रीराम शत्रुसङ्घान् मे हन मर्दय घातय ॥ ८॥

भूत प्रेत पिशाचादीन् श्रीरामशु विनाशय ।

एवं ध्यात्वा जपेत् राम कवचं सिद्धि दायकम् ॥ ९॥

सुतीक्ष्ण वज्रकवचं श्रुणुवक्ष्याम्यहं शुभम् । श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥ १०॥

दक्षिणे मे रघुवरः पश्चिमे पातु पावनः । उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥ ११॥

भृवोर् दूर्वादळश्यामः तयोर्मध्ये जनार्दनः । श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥ १२॥

घ्राणं मे पातु राजर्षिः कण्ठं में जानकीपतिः । कर्णमूले खध्वंसी भालं मे रघुवल्लभः ॥ १३॥

जिह्वां मे वाक्पतिः पातु दन्तवल्यौ रघूत्तमः । ओष्ठी श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥ १४॥

कण्ठं पातु जगत् वन्द्यः स्कन्धौ मे रावणान्तकः । धनुर्बाणधरः पातु भुजौ में वालिमर्दनः ॥ १५॥

सर्वाण्यङ्गुळि पर्वाणि हस्तौ मे राक्षसान्तकः । वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥ १६॥

स्तनी सीतापतिः पातु पार्श्वे में जगदीश्वरः । मध्यं में पातु लक्ष्मीशो नर्भि में रघुनायकः ॥ १७॥

कौसल्येयः कटिं पातु पृष्टं दुर्गति नाशनः । गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥ १८॥

ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ।

जचे पातु जगद्व्यापी पादौ मे ताटिकान्तकः ॥ १९॥

सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः । ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥ २०॥

पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि । द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥ २१॥

जामतग्न्य महादर्पदळनः पातु तानि मे । सौमित्रि पूर्वजः पातु वागादीनीन्द्रियाणि च ॥ २२॥

रोमाङ्ङ्कुराण्यशेषाणि पातु सुग्रीव राज्यदः । वाङ्गनो बुद्धयहङ्कारैः ज्ञानाज्ञान कृतानि च ॥ २३॥

जन्मान्तर कृतानीह पापानि विविधानि च । तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ॥ २४॥

पातु मां सर्वतो रामः शार्ङ्ग बाणधरः सदा । इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् ॥ २५॥

गुह्यात् गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तमः । यः पठेत् श्रुणुयाद्वापि श्रावयेद् वा समाहितः ॥ २६॥

स याति परमं स्थानं रामचन्द्र प्रसादतः । महापातकयुक्तो वा गोघ्नो वा भृणहातथा ॥ २७॥

श्रीरमचन्द्र कवच पठनात् सुद्धि माप्नुयात् । ब्रह्महत्यादिभिः पापैः मुच्यते नात्र संशयः ॥ २८॥

इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे

वाल्मिकीये मनोहरकाण्डे श्री रामकवचं सम्पूर्णम् ॥

كلمات أغنية عشوائية

اهم الاغاني لهذا الاسبوع

Loading...