
raghav - yagna lyrics
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः
न चैव न भविष्याम: सर्वे वयमत: परम्
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति
नायं लोकोऽस्ति न परो न सुखं संशयात्मन
Random Lyrics
- magdalene rose - a bad residential lyrics
- mrkingo - sotto a un ponte lyrics
- yana ronin - ундина (undine) lyrics
- manu bahtidão - daqui pra sempre (part. simone mendes) lyrics
- единица (edinitsa) - в грязных кедах (in dirty sneakers) lyrics
- sheila e. - mother mary lyrics
- kieran ivy - evidence lyrics
- beabadoobee - the perfect pair (live in london) lyrics
- metro boomin, the weeknd & 21 savage - creepin (kromestar remix) lyrics
- marco male - voglio vederti lyrics